अर्थ संपादन

वर्ण्यविषय संपादन

कवच संपादन

श्री गणेश कवच
ॐ गण गणपतये नमः एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥ दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः । अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि ॥ २ ॥ ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे। त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् ॥ ३ ॥ द्वापरेतु गजाननं युगभुजं रक्तांगरागं विभुम् । तुर्येतु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ ४ ॥ विनायक श्शिखांपातु परमात्मा परात्परः । अतिसुंदर कायस्तु मस्तकं सुमहोत्कटः ॥ ५ ॥ ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः । नयने बालचंद्रस्तु गजास्यस्त्योष्ठ पल्लवौ ॥ ६ ॥ जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः । वाचं विनायकः पातु दंतान्‌ रक्षतु दुर्मुखः ॥ ७ ॥ श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थदः । गणेशस्तु मुखं पातु कंठं पातु गणाधिपः ॥ ८ ॥ स्कंधौ पातु गजस्कंधः स्तने विघ्नविनाशनः । हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ९ ॥ धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः । लिंगं गुह्यं सदा पातु वक्रतुंडो महाबलः ॥ १० ॥ गजक्रीडो जानु जंघो ऊरू मंगलकीर्तिमान् । एकदंतो महाबुद्धिः पादौ गुल्फौ सदावतु ॥ ११ ॥ क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः । अंगुलीश्च नखान् पातु पद्महस्तो रिनाशनः ॥ १२ ॥ सर्वांगानि मयूरेशो विश्वव्यापी सदावतु । अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु ॥ १३ ॥ आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु । प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ १४ ॥ दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः । प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ॥ १५ ॥ कौबेर्यां निधिपः पायादीशान्याविशनंदनः । दिवाव्यादेकदंत स्तु रात्रौ संध्यासु यःविघ्नहृत् ॥ १६ ॥ राक्षसासुर बेताल ग्रह भूत पिशाचतः । पाशांकुशधरः पातु रजस्सत्त्वतमस्स्मृतीः ॥ १७ ॥ ज्ञानं धर्मंच लक्ष्मीच लज्जां कीर्तिं तथा कुलम् । ईवपुर्धनंच धान्यंच गृहं दारास्सुतान्सखीन् ॥ १८ ॥ सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा । कपिलो जानुकं पातु गजाश्वान् विकटोवतु ॥ १९ ॥ भूर्जपत्रे लिखित्वेदं यः कंठे धारयेत् सुधीः । न भयं जायते तस्य यक्ष रक्षः पिशाचतः ॥ २० ॥ त्रिसंध्यं जपते यस्तु वज्रसार तनुर्भवेत् । यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २१ ॥ युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् । मारणोच्चाटनाकर्ष स्तंभ मोहन कर्मणि ॥ २२ ॥ सप्तवारं जपेदेतद्दनानामेकविंशतिः । तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ २३ ॥ एकविंशतिवारंच पठेत्तावद्दिनानि यः । कारागृहगतं सद्यो राज्ञावध्यंच मोचयोत् ॥ २४ ॥ राजदर्शन वेलायां पठेदेतत् त्रिवारतः । स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २५ ॥ इदं गणेशकवचं कश्यपेन सविरितम् । मुद्गलायच ते नाथ मांडव्याय महर्षये ॥ २६ ॥ मह्यंस प्राह कृपया कवचं सर्व सिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २७ ॥ अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् । राक्षसासुर बेताल दैत्य दानव संभवाः ॥ २८ ॥
इति श्री गणेश कवचं संपूर्णम्

फलश्रुती संपादन

संदर्भ संपादन