"नारायणोपनिषद्" च्या विविध आवृत्यांमधील फरक

Content deleted Content added
New page: सहस्त्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् । विश्वं नारायणं देवमक्ष...
 
No edit summary
ओळ १:
सहस्त्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् । <br>
विश्वं नारायणं देवमक्षरं परमं पदम् ॥१॥<br>
 
विश्वतः परमान्नित्यं विश्वं नारायणन् हरिम् ।<br>
विश्वमेवेदं पुरुषस्तव्दिश्वमुपजीवति ॥२॥<br>
 
पतिं विश्वस्याऽऽत्मेश्वर शाश्वत शिवमच्युतम् ।<br>
नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥३॥<br>
 
नारायणपरोज्योतिरात्मानारायणः परः ।<br>
नारायणपरं ब्रम्हतत्त्वं नारायणः परः नारायण परो ध्याता ध्यानं नारायणः परः ॥४॥<br>
 
यच्चकिंचिज्जगत्सर्वं दृश्यते श्रूयतेऽपिवा ।<br>
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थित: ॥५॥<br>
 
अनन्तमव्ययंकवि समुद्रेन्तं विश्वशंभुवम् ।<br>
पद्मकोशप्रतीकाश हदयंचाप्यधोमुखम् ॥६॥<br>
 
अधोनिष्ठ्यावितस्त्यान्ते नाभ्यामुपरि तिष्ठति ।<br>
ज्वालमालाकुलंभाति विश्वस्याऽऽयतनंमहत् ॥७॥<br>
 
संतत शिलाभिस्तु लम्बत्याकोशसन्निभम् ।<br>
तस्यान्ते सुषिर सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम् ॥८॥<br>
 
तस्यमध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः ।<br>
सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः ।<br>
तिर्यगूर्ध्वमधःशायी रश्मयस्तस्यसंतता ॥९॥<br>
 
संतापयति स्वंदेहमापादतलमस्तकः ।<br>
तस्यमध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः ॥१०॥<br>
 
नीलतोयदमध्यस्थाव्दिद्युल्लेखेवभास्वरा ।<br>
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥११॥<br>
 
तस्याः शिखायामध्ये परमात्मा व्यवस्थितः ।<br>
सब्रम्ह सशिवः सहरिः सेन्द्रः सोक्षरः परमः स्वराट् ॥१२॥<br>
 
सहस्त्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।
विश्वं नारायणं देवमक्षरं परमं पदम् ॥१॥
 
अपूर्ण