"गणपती अथर्वशीर्ष" च्या विविध आवृत्यांमधील फरक

Content deleted Content added
(चर्चा | योगदान)
ओळ ४:
==इतिहास==
==महत्त्व==
==संहिता==
==बोल==
<div style="text-align: center;">
 
==शान्तिमंत्र==
ॐ भद्रंकर्णेभिः शृणुयाम देवा: भद्रं पश्येमाक्षभिर्यजत्रा: स्थिरैरंगैस्तुष्टुवांसस्तनूर्भि व्यशेम देवहितं (देवहितैं) यदायु: ||१||
</div>
ॐ स्वस्ति न इंद्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदाः | स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ||२||
भद्रंकर्णेभिःभद्रं कर्णेभिः शृणुयाम देवा: भद्रं पश्येमाक्षभिर्यजत्रा: स्थिरैरंगैस्तुष्टुवांसस्तनूर्भि व्यशेमस्थिरैरंगैस्तुष्टुवांसस्तनूर्भिर्व्यशेम देवहितं (देवहितैं) यदायु: ||१||
ॐ तन्मा अवतु। तद् वक्तारमवतु। अवतु माम्। अवतु वक्तारम
ॐ स्वस्ति न इंद्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदाः | स्वस्ति नस्तार्क्षोनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ||२||
ॐ तन्मा अवतु। तद् वक्तारमवतु। अवतु माम्। अवतु वक्तारमवक्तारम्
ॐ शांति : शांतिः शांति : |
<div style="text-align: center;">
 
==गणपतीचे आधिदैविक स्वरूप==
ॐ नमस्ते गणपतये || त्वमेव प्रत्यक्षन् तत्वमसि || त्वमेव केवलं कर्तासि || त्वमेव केवलं धर्तासि || त्वमेव केवलं हर्तासि ||त्वमेव सर्वम् खल्विदम् ब्रह्मासि || त्वं ( त्वौं ) साक्षादात्मासि नित्यम् ||१||
</div>
 
ॐ नमस्ते गणपतये || त्वमेव प्रत्यक्षन्प्रत्यक्षं तत्वमसि || त्वमेव केवलं कर्तासि || त्वमेव केवलं धर्तासि || त्वमेव केवलं हर्तासि ||त्वमेव सर्वम्सर्वं खल्विदम्खल्विदं ब्रह्मासि || त्वं ( त्वौं ) साक्षादात्मासि नित्यम् ||१||
<div style="text-align: center;">
==सत्य कथन==
</div>
ऋतम् वच्मि || सत्यं ( सत्यौं ) वच्मि || २||
<div style="text-align: center;">
 
==रक्षणासाठी प्रार्थना==
अव त्वं माम || अव वक्तारम् || अव श्रोतारम् || अव दातारम् || अव धातारम् || अवानूचानमव शिष्यम् || अव पश्चात्तात् || अव पुरस्तात् ||
</div>
अव त्वं माममाम्‌ || अव वक्तारम् || अव श्रोतारम् || अव दातारम् || अव धातारम् || अवानूचानमव शिष्यम् || अव पश्चात्तात्पश्चात्तात्‌ || अव पुरस्तात् ||
अवोत्तरात्तात् || अव दक्षिणात्तात् || अव चोर्ध्वात्तात् || अवाधरात्तात् || सर्वतो मां पाहि पाहि समंतात् ||३||
<div style="text-align: center;">
==गणपतीचे आध्यात्मिक स्वरूप==</div>
त्वं वाङ्‌मयस् त्वंवाङ्‌मयस्त्वं चिन्मय: || त्वमानंदमयस्त्वम्त्वमानंदमयस्त्वं ब्रह्ममय: || त्वं ( त्वौं ) सच्चिदानंदाद्वितीयोऽसि | त्वं ( त्वौं ) प्रत्यक्षं ब्रह्मासि | त्वं ज्ञानमयोविज्ञानमयोऽसिज्ञानमयो विज्ञानमयोऽसि ||४ ||
<div style="text-align: center;">
==गणपतीचे स्वरूप==
</div>
सर्वन्सर्वं जगदिदन्जगदिदं त्वत्तो जायते || सर्वन्सर्वं जगदिदन्जगदिदं त्वत्तस्‌तिष्ठतित्वत्तस्तिष्ठति || सर्वन्सर्वंन् जगदिदन्जगदिदं त्वयि लयमेष्यति || सर्वन्सर्वं जगदिदन्जगदिदं त्वयि प्रत्येति ||
 
त्वं भूमिरापोऽनलोऽनिलो नभ: || त्वं चत्वारि वाक्पदानि ||५||
त्वं वाङ्‌मयस् त्वं चिन्मय: || त्वमानंदमयस्त्वम् ब्रह्ममय: || त्वं ( त्वौं ) सच्चिदानंदाद्वितीयोऽसि | त्वं ( त्वौं ) प्रत्यक्षं ब्रह्मासि | त्वं ज्ञानमयोविज्ञानमयोऽसि ||४ ||
त्वं गुणत्रयातीत: | त्वं देहत्रयातीत: | त्वं कालत्रयातीत: | त्वं अवस्थात्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् || त्वं ( त्वौं ) शक्तित्रयात्मक: | त्वां योगिनो ध्यायन्ति नित्यम् || त्वम् ब्रहमास्ब्रहमा त्वम् विष्णुस् त्वम् रुद्रस् त्वम् इन्द्रस् त्वम् अग्निस् त्वं ( त्वौं ) वायुस् त्वम् सूर्यस् त्वन्त्वम्‌ चंद्रमास् त्वम् ब्रह्मभूर्‌भुव: स्वरोम् ||६||
 
<div style="text-align: center;">
सर्वन् जगदिदन् त्वत्तो जायते || सर्वन् जगदिदन् त्वत्तस्‌तिष्ठति || सर्वन् जगदिदन् त्वयि लयमेष्यति || सर्वन् जगदिदन् त्वयि प्रत्येति ||
==गणेशविद्या==
 
</div>
त्वं भूमिरापोनलोनिलो नभ: || त्वन् चत्वारि वाक्‌पदानि ||५||
गणादिम् पूर्वमुच्चार्य वर्णादिन्वर्णादिस्‌ तदनंतरम् | अनुस्वार: परतर: | अर्धेन्‌दुलसितम्अर्धेन्दुलसितम् | तारेण ऋद्धम् | एतत्तव मनुस्वरूपम् | गकार: पूर्वरूपम् | अकारो मध्यमरूपम् | अनुस्वारस्‌चांत्यरूपम्अनुस्वारश्चान्त्यरूपम् | बिंदुरुत्तररूपम् | नादः संधानम् || संहिता (सौंहिता ) संधिः | सैषा गणेशविद्या | गणक ऋषि: | निश्चृद्‌गायत्रीच्छंदःनिचृद्‌गायत्रीछंदः गणपतिर्‌देवतागणपतिर्देवता | ॐ गं गणपतये नम: ||७||
त्वं गुणत्रयातीत: | त्वं देहत्रयातीत: | त्वं कालत्रयातीत: | त्वं अवस्थात्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् || त्वं ( त्वौं ) शक्तित्रयात्मक: | त्वां योगिनो ध्यायन्ति नित्यम् || त्वम् ब्रहमास् त्वम् विष्णुस् त्वम् रुद्रस् त्वम् इन्द्रस् त्वम् अग्निस् त्वं ( त्वौं ) वायुस् त्वम् सूर्यस् त्वन् चंद्रमास् त्वम् ब्रह्मभूर्‌भुव: स्वरोम् ||६||
 
गणादिम् पूर्वमुच्चार्य वर्णादिन् तदनंतरम् | अनुस्वार: परतर: | अर्धेन्‌दुलसितम् | तारेण ऋद्धम् | एतत्तव मनुस्वरूपम् | गकार: पूर्वरूपम् | अकारो मध्यमरूपम् | अनुस्वारस्‌चांत्यरूपम् | बिंदुरुत्तररूपम् | नादः संधानम् || संहिता (सौंहिता ) संधिः | सैषा गणेशविद्या | गणक ऋषि: | निश्चृद्‌गायत्रीच्छंदः गणपतिर्‌देवता | ॐ गं गणपतये नम: ||७||
 
एकदंताय विद्महे वक्रतुंडाय धीमहि | तन्नो दंती प्रचोदयात् || ८ ||
 
एकदंतन्एकदंतं चतुर्हस्तम् पाशमंकुशधारिणम् || रदं च वरदं ( वरदौं ) हस्तैर्‌बिभ्राणं मूषकध्वजम् | रक्तम् लंबोदरम् शूर्पकर्णकम् रक्तवाससम् ||
रक्तगंधानुलिप्तांगम् रक्तपुष्पै: सुपूजितम् | भक्तानुकंपिनम् देवं जगत्कारणमच्युतम् | आविर्भूतं च सृष्ट्यादौ प्रकृते: पुरुषात्परम् || एवम् ध्यायति यो नित्यम् स योगी योगिनां(उं) वर: ||९||
<div style="text-align: center;">
==नमन==</div>
 
नमो व्रातपतये नमो गणपतये नम: प्रमथपतये नमस्ते अस्तुनमस्तेऽस्तु लंबोदरायैकदंताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तयेवरदमूर्तये नमोनमनम: || १० ||
 
<div style="text-align: center;">
==फलश्रुति==</div>
 
 
एतदथर्वशीर्षम्‌योऽधीतेएतदथर्वशीर्षम्‌ योऽधीते || स ब्रह्मभूयाय कल्पते || सर्वत:स् सर्वविघ्नैर्न बाध्यते सुखमेधते || स् सर्वविघ्नैर्न बाध्यतेसर्वत: सुखमेधते || स पञ्चमहापापात्प्रमुच्यते || सायमधीयानो दिवसकृतम्‌ पापन्‌ नाशयति || प्रातरधीयानो रात्रिकृतम्‌ पापन्‌ नाशयति || सायं प्रात: प्रयुंजानो अपापो भवति || सर्वत्राधीयानोऽपविघ्नो भवति | धर्मार्थकाममोक्षं च विंदति ||
इदम्‌अथर्वशीर्षम्‌ अशिष्याय न देयम्‌|| यो यदि मोहाद्दास्यति || स पापीयान्‌भवतिपापीयान्‌ भवति || सहस्रावर्तनात्‌|| यं (यैं) यं काममधीते तं तमनेन साधयेत्‌||११||
 
अनेन गणपतिम्‌अभिषिंचतिगणपतिम्‌ अभिषिंचति || स वाग्मी भवति || चतुर्थ्यान्‌मनश्‍नन्‌जपतिचतुर्थ्यामनश्नञ्जपति || स विद्यावान्भवति || इत्यथर्वणवाक्यम्‌|| ब्रह्माद्यावरणं (णौं) विद्यात्‌|| न बिभेति कदाचनेति || १२ ||
 
यो दूर्वांकुरैर्यजति || स वैश्रवणोपमो भवति || यो लाजैर्यजति || स यशोवान्भवति || स मेधावान्भवति || यो मोदकसहस्रेण यजति || स वांछितफलमवाप्नोति ||
यः साज्यसमिदभिर्यजति || स सर्वम् लभते स सर्वम् लभते || अष्टौ ब्राह्मणान्‌सम्यग्राहयित्वा || सूर्यवर्चस्वी भवति || सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वाजप्‌त्वा सिद्धमंत्रो भवति || महाविघ्नात्प्रमुच्यते | महादोषात्प्रमुच्यते || महापापात्प्रमुच्यते || स सर्वविद्भवति स सर्वविद्‍भवति || य एवं वेद इत्युपनिषत्‌ ||१३||
<div style="text-align: center;">
==शान्तिमंत्र==
 
</div>
ॐ सह नाववतु | सह नौ भुनक्तु | सह वीर्यं करवावहै | तेजस्विनावधीतमस्तु मा विद्विषावहै ||
ॐ शांति : शांतिः शांति : |
Line ५२ ⟶ ७२:
 
ॐ शांति : शांतिः शांति : ।
इति श्री गणपती अथर्वशिर्षअथर्वशीर्ष: समाप्तः ।
 
==अर्थ==